बुधवार, 3 फ़रवरी 2016

वंदे स्वामी विवेकानंदम् ||
                            श्री वैभव मनोजराव बेंडे


बाल्यात प्रभृति ध्यानाधिस्थं,मितलोचन यत् मूर्तिस्वरूपम्

साक्षात् हि ओंकारस्वरूपं,वन्दे स्वामी विवेकानंदम् || १||

ज्ञानमधीतं प्रवर्धनार्थम,नूतननित्यमाकांक्षायुक्तम|

त्यक्तं गृहं गुरोन्वयनार्थम, वन्दे स्वामी विवेकानंदम् ||२||

या ग्लानि सा दूरीकर्तुं,नवचैतन्यं निर्माणार्थम|

स्थापितं रामकृष्णमठम तं,वन्दे स्वामी विवेकानंदम् ||३||

साहाय्येन तु शतयुवकानां,अज्ञानं यत विमोचनार्थम|

तितिक्षितो$यं तेजोपुरुषं, ,वन्दे स्वामी विवेकानंदम् ||४||

कृत प्रचारं बहुगामित्वं,स्वराष्ट्रस्य उन्नयनार्थम|

पुनीतमन्त्रं प्रसारितं तं, ,वन्दे स्वामी विवेकानंदम् ||५||

अध्यात्मं तथा विज्ञानं,अंगीकृतं यत उभयो: ज्ञानम|

समलंकृत्य कृत उपदेशं,वन्दे स्वामी  विवेकानंदम् ||६||

भारत देश: संचारार्थम,नवोन्मेष: जागरणार्थम|


धरितं येन हि काशाय वस्त्रं, ,वन्दे स्वामी विवेकानंदम् ||७|| 

संपूर्ण वंदे मातरम चा अर्थ Meaning of Sampurn Vande Mataram

वन्दे मातरम् सुजलां सुफलाम् मलयजशीतलाम् शस्यश्यामलाम् मातरम्। शुभ्रज्योत्स्नापुलकितयामिनीम् फुल्लकुसुमितद्रुमदलशोभिनीम् सुहासिनीं सुमधुर भ...